Texts in Sanskrit (only)

।। आर्यमञ्जुश्रीनामसंगीतिः । संक्षिप्तमातृका ।।

|| āryamañjuśrīnāmasaṁgītiḥ | saṁkṣiptamātr̥kā ||

The Noble “Chanting the Names of Mañjuśrī” | Shorter version

।। भगवतीप्रज्ञापारमिताहृदयम्।। विमलमित्रपाठः ।।

|| bhagavatīprajñāpāramitāhr̥dayam || vimalamitrapāṭhaḥ ||

The Heart of the Bhagavatī, the Perfection of Wisdom

Vimalamitra version

Sanskrit and English

।। भगवद्बुद्धनमस्क्रिया।। bhagavadbuddhanamaskriyā ।।

Homage to the Buddha, the Bhagavat

।। त्रिरत्ननमस्क्रियाश्लोकः।। triratnanamaskriyāślokaḥ ।।

Verse of homage to the Three Jewels

।।दृष्टिमुद्राचतुष्टयम्।। dr̥ṣṭimudrācatuṣṭayam ।।

The Four Seals of the View

।। श्रावकनयेन शरणगमनम् ।। śrāvakanayena śaraṇagamanam ।।

Going for refuge, according to the method of the Śrāvakas

।। बोधिसत्त्वनयेन शरणगमनम् ।। bodhisattvanayena śaraṇagamanam ।।

Going for refuge, according to the method of Bodhisattvas  

 

।। अभिसमयालंकारोद्धृतम्बोधिचित्तोत्पादलक्षणम्।।

|| abhisamayālaṁkāroddr̥tam bodhicittotpādalakṣaṇam ||

The definition of giving rise to Bodhicitta, taken from the Ornament of Realization  

।। भ्रमहरनामहेवज्रसाधनोद्धृता बोधिचित्तोत्पादभावना ।।

|| bhramaharanāmahevajrasādhanoddhr̥tā bodhicittotpādabhāvanā ||

Meditation on giving rise to Bodhicitta, from the Bhramahara Sādhana of Hevajra


।। चित्तोत्पादसहगतं शरणगमनम् ।।

|| cittotpādasahagataṁ śaraṇagamanam ||

Refuge, and giving rise to Bodhicitta


Books

Ācārya Vasubandhu’s Thirty Verses (Triṁśikā)

A Manual for Students